A 420-10 Yogārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/10
Title: Yogārṇava
Dimensions: 26.3 x 11.9 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1062
Remarks:


Reel No. A 420-10 Inventory No. 83172

Title Yogārṇava

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.7 x 12.0 cm

Folios 22

Lines per Folio 7

Foliation figures in the upper left-hand margin and lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1062

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nirvighnam astu

natvā taṃ manasā mataṃgavadanaṃ śrīvyeṃkaṭeśaṃ satāṃ

śrīmān apyayabhūsūrātmaja(2)varo horāvidāṃ prītaye

jyotiḥśāstramahārṇavaprataraṇe saṃgṛhya śāstrāṃtarād

vakṣye⟪‥‥‥‥‥‥‥‥⟫ jāta(3)kaśāstramārgaphaladaṃ yogārṇavākhyaṃ sphuṭaṃ 1

ūhāpohaviśāradaḥ paṭumatiḥ śrītuṃḍadeśodbhavaḥ

śrīmatkāśya(4)pavaṃśajo gurukṛpālabdhaprasādo bhuvi

triskaṃdhārthavidāṃ vināyakapure jātaḥ praśiṣyaḥ kavir

jjaṃbūnāthapa(5)dāraviṃdarasikaḥ skandhatrayīmarmavit 2 

dvitīye dvādaśe pārśvadvaye khecarasaṃyute

śītāṃśoḥ sunaphāyo(6)gas tvanaphāyoga īritaḥ (fol. 1v1–6)

End

daśamaikādaśe jīve trikoṇe kaṃṭake pi vā

(22r1) lagne care śubhayute kṛºº 34

paramoccṃ gate bhānau pārijātāṃśake vidhau

siṃhāsanagate jīve kṛºº 35

ācā(2)ryavaryo nigamāṃgaśāstre

viniścitārthaḥ sumatiḥ śuśīlaḥ

śrīveṃkaṭeśo bhuvi mānavānāṃ

cakāra yogārṇavam atra bhū(3)tyai 36 (fol. 21v7–22r3)

Colophon

iti yogārṇave aṣṭamo dhyāyaḥ 8 śubhaṃ bhavatu (fol. 22r3)

Microfilm Details

Reel No. A 420/10

Date of Filming 08-08-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-06-2006

Bibliography