A 420-10 Yogārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/10
Title: Yogārṇava
Dimensions: 26.3 x 11.9 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1062
Remarks:
Reel No. A 420-10 Inventory No. 83172
Title Yogārṇava
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.7 x 12.0 cm
Folios 22
Lines per Folio 7
Foliation figures in the upper left-hand margin and lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/1062
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
nirvighnam astu
natvā taṃ manasā mataṃgavadanaṃ śrīvyeṃkaṭeśaṃ satāṃ
śrīmān apyayabhūsūrātmaja(2)varo horāvidāṃ prītaye
jyotiḥśāstramahārṇavaprataraṇe saṃgṛhya śāstrāṃtarād
vakṣye⟪‥‥‥‥‥‥‥‥⟫ jāta(3)kaśāstramārgaphaladaṃ yogārṇavākhyaṃ sphuṭaṃ 1
ūhāpohaviśāradaḥ paṭumatiḥ śrītuṃḍadeśodbhavaḥ
śrīmatkāśya(4)pavaṃśajo gurukṛpālabdhaprasādo bhuvi
triskaṃdhārthavidāṃ vināyakapure jātaḥ praśiṣyaḥ kavir
jjaṃbūnāthapa(5)dāraviṃdarasikaḥ skandhatrayīmarmavit 2
dvitīye dvādaśe pārśvadvaye khecarasaṃyute
śītāṃśoḥ sunaphāyo(6)gas tvanaphāyoga īritaḥ (fol. 1v1–6)
End
daśamaikādaśe jīve trikoṇe kaṃṭake pi vā
(22r1) lagne care śubhayute kṛºº 34
paramoccṃ gate bhānau pārijātāṃśake vidhau
siṃhāsanagate jīve kṛºº 35
ācā(2)ryavaryo nigamāṃgaśāstre
viniścitārthaḥ sumatiḥ śuśīlaḥ
śrīveṃkaṭeśo bhuvi mānavānāṃ
cakāra yogārṇavam atra bhū(3)tyai 36 (fol. 21v7–22r3)
Colophon
iti yogārṇave aṣṭamo dhyāyaḥ 8 śubhaṃ bhavatu (fol. 22r3)
Microfilm Details
Reel No. A 420/10
Date of Filming 08-08-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 01-06-2006
Bibliography